We use cookies and other technologies on this website to enhance your user experience.
By clicking any link on this page you are giving your consent to our Privacy Policy and Cookies Policy.

धातुरूपमाला के बारे में

धातूनां आत्मनेपदत्वं, परस्मैपदत्वं, उभयपदत्वं, गणविभागाः, दशसु लकारेषु, प्रयोगाः

संस्कृत-अध्ययन-बिभाग-की सौजन्यसे

सत्यपि व्याकरणाध्यापनाध्ययनस्य च विभिन्ने मार्गे संगणकदूरभाषणादिमाध्यमेन अध्ययनाध्यापनञ्चामोदाय सौकर्याय च भवति इत्यत्र न संशयलेशः । विशिष्य चात्र व्याकरणशास्त्रे धातुपाठमाश्रित्य एऩ्ड्रायड एप इति कार्यक्रमस्य निर्माणं विधाय प्रस्तूयते ।

विदितमेवैतत् यत्पाणिनीयधातुपाठे उपद्विसहस्रं धातवः सन्ति । तेषां धातूनां आत्मनेपदत्वं, परस्मैपदत्वं, उभयपदत्वं च अत्र निर्दिश्यमानानि उपलभ्यन्ते। विकरणप्रत्ययानुसारं धातूनां गणविभागाः, दशसु लकारेषु तेषां प्रयोगाः, कर्तृकर्मभाववाच्येषु च रूपपरिवर्तनानि चात्र सप्रयोगं प्रदर्श्यन्ते इति न केवलं छात्राणामपि तु विदुषामपि महते उपकाराय कल्पते । किं बहुना धातुप्रदीपः, माधवीयाधातुवृत्तिश्चापि तत्र सर्वोपकाराय प्रवर्तेते ।

अस्य कार्यक्रमस्य निर्माणसंयोजनादिकं सृजनझावर्येण विहितम्, एतदर्थं धन्यवादमर्हत्येषः। छात्रेभ्यः विद्वद्भ्यश्च निवेद्यते यत् सर्वे गूगलप्लेस्टोरतः निःशुल्कं डॉनलोडकृत्वा अस्य कार्यक्रमस्य यथेष्टमुपयोगं कुर्वन्तु इतिशम ।

नवीनतम संस्करण 2.1 में नया क्या है

Last updated on Jul 12, 2019

Support for Android 9(Pie) is now available.

अनुवाद लोड हो रहा है...

अतिरिक्त ऐप जानकारी

नवीनतम संस्करण

निवेदन धातुरूपमाला अपडेट 2.1

द्वारा डाली गई

سجاد قاسم عيسى

Android ज़रूरी है

Android 4.1+

Available on

धातुरूपमाला Google Play प्राप्त करें

अधिक दिखाएं

धातुरूपमाला स्क्रीनशॉट

भाषाओं
APKPure की सदस्यता लें
सर्वश्रेष्ठ एंड्रॉइड गेम और ऐप्स के शुरुआती रिलीज, समाचार और गाइड तक पहुंचने वाले पहले व्यक्ति बनें।
जी नहीं, धन्यवाद
साइन अप करें
सफलतापूर्वक सब्सक्राइब!
अब आप APKPure की सदस्यता ले रहे हैं।
APKPure की सदस्यता लें
सर्वश्रेष्ठ एंड्रॉइड गेम और ऐप्स के शुरुआती रिलीज, समाचार और गाइड तक पहुंचने वाले पहले व्यक्ति बनें।
जी नहीं, धन्यवाद
साइन अप करें
सफलता!
अब आप हमारे न्यूज़लेटर की सदस्यता ले चुके हैं।